वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: प्रियमेध आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

इ꣡न्द्रा꣢य꣣ गा꣡व꣢ आ꣣शि꣡रं꣢ दुदु꣣ह्रे꣢ व꣣ज्रि꣢णे꣣ म꣡धु꣢ । य꣡त्सी꣢मुपह्व꣣रे꣢ वि꣣द꣢त् ॥१४९१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु । यत्सीमुपह्वरे विदत् ॥१४९१॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्रा꣢꣯य । गा꣡वः꣢꣯ । आ꣣शि꣡र꣢म् । आ꣣ । शि꣡र꣢꣯म् । दु꣣दु꣢ह्रे । व꣣ज्रि꣡णे꣢ । म꣡धु꣢꣯ । यत् । सी꣣म् । उपह्वरे꣢ । उ꣣प । ह्वरे꣢ । वि꣣द꣢त् ॥१४९१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1491 | (कौथोम) 7 » 1 » 1 » 3 | (रानायाणीय) 14 » 1 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह बताया गया है कि आत्मा ज्ञान कैसे प्राप्त करता है।

पदार्थान्वयभाषाः -

(वज्रिणे) वीर्यवान् (इन्द्राय) जीवात्मा के लिए (गावः) मन और बुद्धि सहित इन्द्रियरूप धेनुएँ (मधु) मधुर (आशिरम्) ज्ञानरूप दूध को (दुदुह्रे) दुहती हैं, (यत्) जिस ज्ञान-दुग्ध को वह इन्द्र जीवात्मा (सीम्) सब ओर से (उपह्वरे) अपने समीप (विदत्) लाता है ॥३॥

भावार्थभाषाः -

परमात्मा ने जीवात्मा को मन, बुद्धि, इन्द्रियरूप श्रेष्ठ साधन प्रदान किये हैं, जिनसे वह सारा ज्ञान अर्जित कर सकता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथात्मा ज्ञानं कथं लभत इत्याह।

पदार्थान्वयभाषाः -

(वज्रिणे) वीर्यवते। [वीर्यं वै वज्रः। श० ७।३।१।१९।] (इन्द्राय) जीवात्मने (गावः) मनोबुद्धिसहिता इन्द्रियरूपा धेनवः (मधु) मधुरम् (आशिरम्) ज्ञानरूपं दुग्धम् (दुदुह्रे) दुहन्ति। [इरयो रे। अ० ६।४।७६ इति इरे इत्यस्य रे आदेशः।] (यत्) ज्ञानदुग्धम् स इन्द्रो जीवात्मा (सीम्) सर्वतः (उपह्वरे) अन्तिके। [‘रहोऽन्तिकमुपह्वरे’ इत्यमरः ३।३।१८३।] (विदत्) प्राप्नोति ॥३॥

भावार्थभाषाः -

परमात्मना जीवात्मने मनोबुद्धीन्द्रियरूपाणि सत्साधनानि प्रदत्तानि यैः स निखिलं ज्ञानमर्जयितुं शक्नोति ॥३॥